Declension table of ?mūlapuṣkara

Deva

NeuterSingularDualPlural
Nominativemūlapuṣkaram mūlapuṣkare mūlapuṣkarāṇi
Vocativemūlapuṣkara mūlapuṣkare mūlapuṣkarāṇi
Accusativemūlapuṣkaram mūlapuṣkare mūlapuṣkarāṇi
Instrumentalmūlapuṣkareṇa mūlapuṣkarābhyām mūlapuṣkaraiḥ
Dativemūlapuṣkarāya mūlapuṣkarābhyām mūlapuṣkarebhyaḥ
Ablativemūlapuṣkarāt mūlapuṣkarābhyām mūlapuṣkarebhyaḥ
Genitivemūlapuṣkarasya mūlapuṣkarayoḥ mūlapuṣkarāṇām
Locativemūlapuṣkare mūlapuṣkarayoḥ mūlapuṣkareṣu

Compound mūlapuṣkara -

Adverb -mūlapuṣkaram -mūlapuṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria