Declension table of mūlaprakṛti

Deva

FeminineSingularDualPlural
Nominativemūlaprakṛtiḥ mūlaprakṛtī mūlaprakṛtayaḥ
Vocativemūlaprakṛte mūlaprakṛtī mūlaprakṛtayaḥ
Accusativemūlaprakṛtim mūlaprakṛtī mūlaprakṛtīḥ
Instrumentalmūlaprakṛtyā mūlaprakṛtibhyām mūlaprakṛtibhiḥ
Dativemūlaprakṛtyai mūlaprakṛtaye mūlaprakṛtibhyām mūlaprakṛtibhyaḥ
Ablativemūlaprakṛtyāḥ mūlaprakṛteḥ mūlaprakṛtibhyām mūlaprakṛtibhyaḥ
Genitivemūlaprakṛtyāḥ mūlaprakṛteḥ mūlaprakṛtyoḥ mūlaprakṛtīnām
Locativemūlaprakṛtyām mūlaprakṛtau mūlaprakṛtyoḥ mūlaprakṛtiṣu

Compound mūlaprakṛti -

Adverb -mūlaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria