Declension table of ?mūlapraṇihita

Deva

NeuterSingularDualPlural
Nominativemūlapraṇihitam mūlapraṇihite mūlapraṇihitāni
Vocativemūlapraṇihita mūlapraṇihite mūlapraṇihitāni
Accusativemūlapraṇihitam mūlapraṇihite mūlapraṇihitāni
Instrumentalmūlapraṇihitena mūlapraṇihitābhyām mūlapraṇihitaiḥ
Dativemūlapraṇihitāya mūlapraṇihitābhyām mūlapraṇihitebhyaḥ
Ablativemūlapraṇihitāt mūlapraṇihitābhyām mūlapraṇihitebhyaḥ
Genitivemūlapraṇihitasya mūlapraṇihitayoḥ mūlapraṇihitānām
Locativemūlapraṇihite mūlapraṇihitayoḥ mūlapraṇihiteṣu

Compound mūlapraṇihita -

Adverb -mūlapraṇihitam -mūlapraṇihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria