Declension table of ?mūlapraṇihita

Deva

MasculineSingularDualPlural
Nominativemūlapraṇihitaḥ mūlapraṇihitau mūlapraṇihitāḥ
Vocativemūlapraṇihita mūlapraṇihitau mūlapraṇihitāḥ
Accusativemūlapraṇihitam mūlapraṇihitau mūlapraṇihitān
Instrumentalmūlapraṇihitena mūlapraṇihitābhyām mūlapraṇihitaiḥ mūlapraṇihitebhiḥ
Dativemūlapraṇihitāya mūlapraṇihitābhyām mūlapraṇihitebhyaḥ
Ablativemūlapraṇihitāt mūlapraṇihitābhyām mūlapraṇihitebhyaḥ
Genitivemūlapraṇihitasya mūlapraṇihitayoḥ mūlapraṇihitānām
Locativemūlapraṇihite mūlapraṇihitayoḥ mūlapraṇihiteṣu

Compound mūlapraṇihita -

Adverb -mūlapraṇihitam -mūlapraṇihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria