Declension table of ?mūlaphala

Deva

NeuterSingularDualPlural
Nominativemūlaphalam mūlaphale mūlaphalāni
Vocativemūlaphala mūlaphale mūlaphalāni
Accusativemūlaphalam mūlaphale mūlaphalāni
Instrumentalmūlaphalena mūlaphalābhyām mūlaphalaiḥ
Dativemūlaphalāya mūlaphalābhyām mūlaphalebhyaḥ
Ablativemūlaphalāt mūlaphalābhyām mūlaphalebhyaḥ
Genitivemūlaphalasya mūlaphalayoḥ mūlaphalānām
Locativemūlaphale mūlaphalayoḥ mūlaphaleṣu

Compound mūlaphala -

Adverb -mūlaphalam -mūlaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria