Declension table of ?mūlaparivāsa

Deva

MasculineSingularDualPlural
Nominativemūlaparivāsaḥ mūlaparivāsau mūlaparivāsāḥ
Vocativemūlaparivāsa mūlaparivāsau mūlaparivāsāḥ
Accusativemūlaparivāsam mūlaparivāsau mūlaparivāsān
Instrumentalmūlaparivāsena mūlaparivāsābhyām mūlaparivāsaiḥ mūlaparivāsebhiḥ
Dativemūlaparivāsāya mūlaparivāsābhyām mūlaparivāsebhyaḥ
Ablativemūlaparivāsāt mūlaparivāsābhyām mūlaparivāsebhyaḥ
Genitivemūlaparivāsasya mūlaparivāsayoḥ mūlaparivāsānām
Locativemūlaparivāse mūlaparivāsayoḥ mūlaparivāseṣu

Compound mūlaparivāsa -

Adverb -mūlaparivāsam -mūlaparivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria