Declension table of ?mūlaparṇī

Deva

FeminineSingularDualPlural
Nominativemūlaparṇī mūlaparṇyau mūlaparṇyaḥ
Vocativemūlaparṇi mūlaparṇyau mūlaparṇyaḥ
Accusativemūlaparṇīm mūlaparṇyau mūlaparṇīḥ
Instrumentalmūlaparṇyā mūlaparṇībhyām mūlaparṇībhiḥ
Dativemūlaparṇyai mūlaparṇībhyām mūlaparṇībhyaḥ
Ablativemūlaparṇyāḥ mūlaparṇībhyām mūlaparṇībhyaḥ
Genitivemūlaparṇyāḥ mūlaparṇyoḥ mūlaparṇīnām
Locativemūlaparṇyām mūlaparṇyoḥ mūlaparṇīṣu

Compound mūlaparṇi - mūlaparṇī -

Adverb -mūlaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria