Declension table of ?mūlanakṣatraśānti

Deva

FeminineSingularDualPlural
Nominativemūlanakṣatraśāntiḥ mūlanakṣatraśāntī mūlanakṣatraśāntayaḥ
Vocativemūlanakṣatraśānte mūlanakṣatraśāntī mūlanakṣatraśāntayaḥ
Accusativemūlanakṣatraśāntim mūlanakṣatraśāntī mūlanakṣatraśāntīḥ
Instrumentalmūlanakṣatraśāntyā mūlanakṣatraśāntibhyām mūlanakṣatraśāntibhiḥ
Dativemūlanakṣatraśāntyai mūlanakṣatraśāntaye mūlanakṣatraśāntibhyām mūlanakṣatraśāntibhyaḥ
Ablativemūlanakṣatraśāntyāḥ mūlanakṣatraśānteḥ mūlanakṣatraśāntibhyām mūlanakṣatraśāntibhyaḥ
Genitivemūlanakṣatraśāntyāḥ mūlanakṣatraśānteḥ mūlanakṣatraśāntyoḥ mūlanakṣatraśāntīnām
Locativemūlanakṣatraśāntyām mūlanakṣatraśāntau mūlanakṣatraśāntyoḥ mūlanakṣatraśāntiṣu

Compound mūlanakṣatraśānti -

Adverb -mūlanakṣatraśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria