Declension table of ?mūlanāśaka

Deva

MasculineSingularDualPlural
Nominativemūlanāśakaḥ mūlanāśakau mūlanāśakāḥ
Vocativemūlanāśaka mūlanāśakau mūlanāśakāḥ
Accusativemūlanāśakam mūlanāśakau mūlanāśakān
Instrumentalmūlanāśakena mūlanāśakābhyām mūlanāśakaiḥ mūlanāśakebhiḥ
Dativemūlanāśakāya mūlanāśakābhyām mūlanāśakebhyaḥ
Ablativemūlanāśakāt mūlanāśakābhyām mūlanāśakebhyaḥ
Genitivemūlanāśakasya mūlanāśakayoḥ mūlanāśakānām
Locativemūlanāśake mūlanāśakayoḥ mūlanāśakeṣu

Compound mūlanāśaka -

Adverb -mūlanāśakam -mūlanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria