Declension table of ?mūlanāthīya

Deva

NeuterSingularDualPlural
Nominativemūlanāthīyam mūlanāthīye mūlanāthīyāni
Vocativemūlanāthīya mūlanāthīye mūlanāthīyāni
Accusativemūlanāthīyam mūlanāthīye mūlanāthīyāni
Instrumentalmūlanāthīyena mūlanāthīyābhyām mūlanāthīyaiḥ
Dativemūlanāthīyāya mūlanāthīyābhyām mūlanāthīyebhyaḥ
Ablativemūlanāthīyāt mūlanāthīyābhyām mūlanāthīyebhyaḥ
Genitivemūlanāthīyasya mūlanāthīyayoḥ mūlanāthīyānām
Locativemūlanāthīye mūlanāthīyayoḥ mūlanāthīyeṣu

Compound mūlanāthīya -

Adverb -mūlanāthīyam -mūlanāthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria