Declension table of ?mūlamantramayī

Deva

FeminineSingularDualPlural
Nominativemūlamantramayī mūlamantramayyau mūlamantramayyaḥ
Vocativemūlamantramayi mūlamantramayyau mūlamantramayyaḥ
Accusativemūlamantramayīm mūlamantramayyau mūlamantramayīḥ
Instrumentalmūlamantramayyā mūlamantramayībhyām mūlamantramayībhiḥ
Dativemūlamantramayyai mūlamantramayībhyām mūlamantramayībhyaḥ
Ablativemūlamantramayyāḥ mūlamantramayībhyām mūlamantramayībhyaḥ
Genitivemūlamantramayyāḥ mūlamantramayyoḥ mūlamantramayīṇām
Locativemūlamantramayyām mūlamantramayyoḥ mūlamantramayīṣu

Compound mūlamantramayi - mūlamantramayī -

Adverb -mūlamantramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria