Declension table of ?mūlamantrārthasāra

Deva

NeuterSingularDualPlural
Nominativemūlamantrārthasāram mūlamantrārthasāre mūlamantrārthasārāṇi
Vocativemūlamantrārthasāra mūlamantrārthasāre mūlamantrārthasārāṇi
Accusativemūlamantrārthasāram mūlamantrārthasāre mūlamantrārthasārāṇi
Instrumentalmūlamantrārthasāreṇa mūlamantrārthasārābhyām mūlamantrārthasāraiḥ
Dativemūlamantrārthasārāya mūlamantrārthasārābhyām mūlamantrārthasārebhyaḥ
Ablativemūlamantrārthasārāt mūlamantrārthasārābhyām mūlamantrārthasārebhyaḥ
Genitivemūlamantrārthasārasya mūlamantrārthasārayoḥ mūlamantrārthasārāṇām
Locativemūlamantrārthasāre mūlamantrārthasārayoḥ mūlamantrārthasāreṣu

Compound mūlamantrārthasāra -

Adverb -mūlamantrārthasāram -mūlamantrārthasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria