Declension table of ?mūlakaśākaṭā

Deva

FeminineSingularDualPlural
Nominativemūlakaśākaṭā mūlakaśākaṭe mūlakaśākaṭāḥ
Vocativemūlakaśākaṭe mūlakaśākaṭe mūlakaśākaṭāḥ
Accusativemūlakaśākaṭām mūlakaśākaṭe mūlakaśākaṭāḥ
Instrumentalmūlakaśākaṭayā mūlakaśākaṭābhyām mūlakaśākaṭābhiḥ
Dativemūlakaśākaṭāyai mūlakaśākaṭābhyām mūlakaśākaṭābhyaḥ
Ablativemūlakaśākaṭāyāḥ mūlakaśākaṭābhyām mūlakaśākaṭābhyaḥ
Genitivemūlakaśākaṭāyāḥ mūlakaśākaṭayoḥ mūlakaśākaṭānām
Locativemūlakaśākaṭāyām mūlakaśākaṭayoḥ mūlakaśākaṭāsu

Adverb -mūlakaśākaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria