Declension table of ?mūlakāraṇa

Deva

NeuterSingularDualPlural
Nominativemūlakāraṇam mūlakāraṇe mūlakāraṇāni
Vocativemūlakāraṇa mūlakāraṇe mūlakāraṇāni
Accusativemūlakāraṇam mūlakāraṇe mūlakāraṇāni
Instrumentalmūlakāraṇena mūlakāraṇābhyām mūlakāraṇaiḥ
Dativemūlakāraṇāya mūlakāraṇābhyām mūlakāraṇebhyaḥ
Ablativemūlakāraṇāt mūlakāraṇābhyām mūlakāraṇebhyaḥ
Genitivemūlakāraṇasya mūlakāraṇayoḥ mūlakāraṇānām
Locativemūlakāraṇe mūlakāraṇayoḥ mūlakāraṇeṣu

Compound mūlakāraṇa -

Adverb -mūlakāraṇam -mūlakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria