Declension table of mūlaka

Deva

MasculineSingularDualPlural
Nominativemūlakaḥ mūlakau mūlakāḥ
Vocativemūlaka mūlakau mūlakāḥ
Accusativemūlakam mūlakau mūlakān
Instrumentalmūlakena mūlakābhyām mūlakaiḥ mūlakebhiḥ
Dativemūlakāya mūlakābhyām mūlakebhyaḥ
Ablativemūlakāt mūlakābhyām mūlakebhyaḥ
Genitivemūlakasya mūlakayoḥ mūlakānām
Locativemūlake mūlakayoḥ mūlakeṣu

Compound mūlaka -

Adverb -mūlakam -mūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria