Declension table of ?mūlakṛcchra

Deva

MasculineSingularDualPlural
Nominativemūlakṛcchraḥ mūlakṛcchrau mūlakṛcchrāḥ
Vocativemūlakṛcchra mūlakṛcchrau mūlakṛcchrāḥ
Accusativemūlakṛcchram mūlakṛcchrau mūlakṛcchrān
Instrumentalmūlakṛcchreṇa mūlakṛcchrābhyām mūlakṛcchraiḥ mūlakṛcchrebhiḥ
Dativemūlakṛcchrāya mūlakṛcchrābhyām mūlakṛcchrebhyaḥ
Ablativemūlakṛcchrāt mūlakṛcchrābhyām mūlakṛcchrebhyaḥ
Genitivemūlakṛcchrasya mūlakṛcchrayoḥ mūlakṛcchrāṇām
Locativemūlakṛcchre mūlakṛcchrayoḥ mūlakṛcchreṣu

Compound mūlakṛcchra -

Adverb -mūlakṛcchram -mūlakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria