Declension table of ?mūlahara

Deva

NeuterSingularDualPlural
Nominativemūlaharam mūlahare mūlaharāṇi
Vocativemūlahara mūlahare mūlaharāṇi
Accusativemūlaharam mūlahare mūlaharāṇi
Instrumentalmūlahareṇa mūlaharābhyām mūlaharaiḥ
Dativemūlaharāya mūlaharābhyām mūlaharebhyaḥ
Ablativemūlaharāt mūlaharābhyām mūlaharebhyaḥ
Genitivemūlaharasya mūlaharayoḥ mūlaharāṇām
Locativemūlahare mūlaharayoḥ mūlahareṣu

Compound mūlahara -

Adverb -mūlaharam -mūlaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria