Declension table of ?mūlahara

Deva

MasculineSingularDualPlural
Nominativemūlaharaḥ mūlaharau mūlaharāḥ
Vocativemūlahara mūlaharau mūlaharāḥ
Accusativemūlaharam mūlaharau mūlaharān
Instrumentalmūlahareṇa mūlaharābhyām mūlaharaiḥ mūlaharebhiḥ
Dativemūlaharāya mūlaharābhyām mūlaharebhyaḥ
Ablativemūlaharāt mūlaharābhyām mūlaharebhyaḥ
Genitivemūlaharasya mūlaharayoḥ mūlaharāṇām
Locativemūlahare mūlaharayoḥ mūlahareṣu

Compound mūlahara -

Adverb -mūlaharam -mūlaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria