Declension table of ?mūlaguṇajāti

Deva

FeminineSingularDualPlural
Nominativemūlaguṇajātiḥ mūlaguṇajātī mūlaguṇajātayaḥ
Vocativemūlaguṇajāte mūlaguṇajātī mūlaguṇajātayaḥ
Accusativemūlaguṇajātim mūlaguṇajātī mūlaguṇajātīḥ
Instrumentalmūlaguṇajātyā mūlaguṇajātibhyām mūlaguṇajātibhiḥ
Dativemūlaguṇajātyai mūlaguṇajātaye mūlaguṇajātibhyām mūlaguṇajātibhyaḥ
Ablativemūlaguṇajātyāḥ mūlaguṇajāteḥ mūlaguṇajātibhyām mūlaguṇajātibhyaḥ
Genitivemūlaguṇajātyāḥ mūlaguṇajāteḥ mūlaguṇajātyoḥ mūlaguṇajātīnām
Locativemūlaguṇajātyām mūlaguṇajātau mūlaguṇajātyoḥ mūlaguṇajātiṣu

Compound mūlaguṇajāti -

Adverb -mūlaguṇajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria