Declension table of ?mūlagranthi

Deva

FeminineSingularDualPlural
Nominativemūlagranthiḥ mūlagranthī mūlagranthayaḥ
Vocativemūlagranthe mūlagranthī mūlagranthayaḥ
Accusativemūlagranthim mūlagranthī mūlagranthīḥ
Instrumentalmūlagranthyā mūlagranthibhyām mūlagranthibhiḥ
Dativemūlagranthyai mūlagranthaye mūlagranthibhyām mūlagranthibhyaḥ
Ablativemūlagranthyāḥ mūlagrantheḥ mūlagranthibhyām mūlagranthibhyaḥ
Genitivemūlagranthyāḥ mūlagrantheḥ mūlagranthyoḥ mūlagranthīnām
Locativemūlagranthyām mūlagranthau mūlagranthyoḥ mūlagranthiṣu

Compound mūlagranthi -

Adverb -mūlagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria