Declension table of ?mūladvāra

Deva

NeuterSingularDualPlural
Nominativemūladvāram mūladvāre mūladvārāṇi
Vocativemūladvāra mūladvāre mūladvārāṇi
Accusativemūladvāram mūladvāre mūladvārāṇi
Instrumentalmūladvāreṇa mūladvārābhyām mūladvāraiḥ
Dativemūladvārāya mūladvārābhyām mūladvārebhyaḥ
Ablativemūladvārāt mūladvārābhyām mūladvārebhyaḥ
Genitivemūladvārasya mūladvārayoḥ mūladvārāṇām
Locativemūladvāre mūladvārayoḥ mūladvāreṣu

Compound mūladvāra -

Adverb -mūladvāram -mūladvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria