Declension table of ?mūladravya

Deva

NeuterSingularDualPlural
Nominativemūladravyam mūladravye mūladravyāṇi
Vocativemūladravya mūladravye mūladravyāṇi
Accusativemūladravyam mūladravye mūladravyāṇi
Instrumentalmūladravyeṇa mūladravyābhyām mūladravyaiḥ
Dativemūladravyāya mūladravyābhyām mūladravyebhyaḥ
Ablativemūladravyāt mūladravyābhyām mūladravyebhyaḥ
Genitivemūladravyasya mūladravyayoḥ mūladravyāṇām
Locativemūladravye mūladravyayoḥ mūladravyeṣu

Compound mūladravya -

Adverb -mūladravyam -mūladravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria