Declension table of ?mūladhana

Deva

NeuterSingularDualPlural
Nominativemūladhanam mūladhane mūladhanāni
Vocativemūladhana mūladhane mūladhanāni
Accusativemūladhanam mūladhane mūladhanāni
Instrumentalmūladhanena mūladhanābhyām mūladhanaiḥ
Dativemūladhanāya mūladhanābhyām mūladhanebhyaḥ
Ablativemūladhanāt mūladhanābhyām mūladhanebhyaḥ
Genitivemūladhanasya mūladhanayoḥ mūladhanānām
Locativemūladhane mūladhanayoḥ mūladhaneṣu

Compound mūladhana -

Adverb -mūladhanam -mūladhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria