Declension table of ?mūlacchinna

Deva

NeuterSingularDualPlural
Nominativemūlacchinnam mūlacchinne mūlacchinnāni
Vocativemūlacchinna mūlacchinne mūlacchinnāni
Accusativemūlacchinnam mūlacchinne mūlacchinnāni
Instrumentalmūlacchinnena mūlacchinnābhyām mūlacchinnaiḥ
Dativemūlacchinnāya mūlacchinnābhyām mūlacchinnebhyaḥ
Ablativemūlacchinnāt mūlacchinnābhyām mūlacchinnebhyaḥ
Genitivemūlacchinnasya mūlacchinnayoḥ mūlacchinnānām
Locativemūlacchinne mūlacchinnayoḥ mūlacchinneṣu

Compound mūlacchinna -

Adverb -mūlacchinnam -mūlacchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria