Declension table of ?mūlacchinna

Deva

MasculineSingularDualPlural
Nominativemūlacchinnaḥ mūlacchinnau mūlacchinnāḥ
Vocativemūlacchinna mūlacchinnau mūlacchinnāḥ
Accusativemūlacchinnam mūlacchinnau mūlacchinnān
Instrumentalmūlacchinnena mūlacchinnābhyām mūlacchinnaiḥ mūlacchinnebhiḥ
Dativemūlacchinnāya mūlacchinnābhyām mūlacchinnebhyaḥ
Ablativemūlacchinnāt mūlacchinnābhyām mūlacchinnebhyaḥ
Genitivemūlacchinnasya mūlacchinnayoḥ mūlacchinnānām
Locativemūlacchinne mūlacchinnayoḥ mūlacchinneṣu

Compound mūlacchinna -

Adverb -mūlacchinnam -mūlacchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria