Declension table of ?mūlabhūtā

Deva

FeminineSingularDualPlural
Nominativemūlabhūtā mūlabhūte mūlabhūtāḥ
Vocativemūlabhūte mūlabhūte mūlabhūtāḥ
Accusativemūlabhūtām mūlabhūte mūlabhūtāḥ
Instrumentalmūlabhūtayā mūlabhūtābhyām mūlabhūtābhiḥ
Dativemūlabhūtāyai mūlabhūtābhyām mūlabhūtābhyaḥ
Ablativemūlabhūtāyāḥ mūlabhūtābhyām mūlabhūtābhyaḥ
Genitivemūlabhūtāyāḥ mūlabhūtayoḥ mūlabhūtānām
Locativemūlabhūtāyām mūlabhūtayoḥ mūlabhūtāsu

Adverb -mūlabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria