Declension table of ?mūlabhūta

Deva

MasculineSingularDualPlural
Nominativemūlabhūtaḥ mūlabhūtau mūlabhūtāḥ
Vocativemūlabhūta mūlabhūtau mūlabhūtāḥ
Accusativemūlabhūtam mūlabhūtau mūlabhūtān
Instrumentalmūlabhūtena mūlabhūtābhyām mūlabhūtaiḥ mūlabhūtebhiḥ
Dativemūlabhūtāya mūlabhūtābhyām mūlabhūtebhyaḥ
Ablativemūlabhūtāt mūlabhūtābhyām mūlabhūtebhyaḥ
Genitivemūlabhūtasya mūlabhūtayoḥ mūlabhūtānām
Locativemūlabhūte mūlabhūtayoḥ mūlabhūteṣu

Compound mūlabhūta -

Adverb -mūlabhūtam -mūlabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria