Declension table of ?mūlabhadra

Deva

MasculineSingularDualPlural
Nominativemūlabhadraḥ mūlabhadrau mūlabhadrāḥ
Vocativemūlabhadra mūlabhadrau mūlabhadrāḥ
Accusativemūlabhadram mūlabhadrau mūlabhadrān
Instrumentalmūlabhadreṇa mūlabhadrābhyām mūlabhadraiḥ mūlabhadrebhiḥ
Dativemūlabhadrāya mūlabhadrābhyām mūlabhadrebhyaḥ
Ablativemūlabhadrāt mūlabhadrābhyām mūlabhadrebhyaḥ
Genitivemūlabhadrasya mūlabhadrayoḥ mūlabhadrāṇām
Locativemūlabhadre mūlabhadrayoḥ mūlabhadreṣu

Compound mūlabhadra -

Adverb -mūlabhadram -mūlabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria