Declension table of ?mūlabhāvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativemūlabhāvaprakāśikā mūlabhāvaprakāśike mūlabhāvaprakāśikāḥ
Vocativemūlabhāvaprakāśike mūlabhāvaprakāśike mūlabhāvaprakāśikāḥ
Accusativemūlabhāvaprakāśikām mūlabhāvaprakāśike mūlabhāvaprakāśikāḥ
Instrumentalmūlabhāvaprakāśikayā mūlabhāvaprakāśikābhyām mūlabhāvaprakāśikābhiḥ
Dativemūlabhāvaprakāśikāyai mūlabhāvaprakāśikābhyām mūlabhāvaprakāśikābhyaḥ
Ablativemūlabhāvaprakāśikāyāḥ mūlabhāvaprakāśikābhyām mūlabhāvaprakāśikābhyaḥ
Genitivemūlabhāvaprakāśikāyāḥ mūlabhāvaprakāśikayoḥ mūlabhāvaprakāśikānām
Locativemūlabhāvaprakāśikāyām mūlabhāvaprakāśikayoḥ mūlabhāvaprakāśikāsu

Adverb -mūlabhāvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria