Declension table of mūlabandha

Deva

NeuterSingularDualPlural
Nominativemūlabandham mūlabandhe mūlabandhāni
Vocativemūlabandha mūlabandhe mūlabandhāni
Accusativemūlabandham mūlabandhe mūlabandhāni
Instrumentalmūlabandhena mūlabandhābhyām mūlabandhaiḥ
Dativemūlabandhāya mūlabandhābhyām mūlabandhebhyaḥ
Ablativemūlabandhāt mūlabandhābhyām mūlabandhebhyaḥ
Genitivemūlabandhasya mūlabandhayoḥ mūlabandhānām
Locativemūlabandhe mūlabandhayoḥ mūlabandheṣu

Compound mūlabandha -

Adverb -mūlabandham -mūlabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria