Declension table of mūlabandha

Deva

MasculineSingularDualPlural
Nominativemūlabandhaḥ mūlabandhau mūlabandhāḥ
Vocativemūlabandha mūlabandhau mūlabandhāḥ
Accusativemūlabandham mūlabandhau mūlabandhān
Instrumentalmūlabandhena mūlabandhābhyām mūlabandhaiḥ mūlabandhebhiḥ
Dativemūlabandhāya mūlabandhābhyām mūlabandhebhyaḥ
Ablativemūlabandhāt mūlabandhābhyām mūlabandhebhyaḥ
Genitivemūlabandhasya mūlabandhayoḥ mūlabandhānām
Locativemūlabandhe mūlabandhayoḥ mūlabandheṣu

Compound mūlabandha -

Adverb -mūlabandham -mūlabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria