Declension table of ?mūlāvidyāvināśakā

Deva

FeminineSingularDualPlural
Nominativemūlāvidyāvināśakā mūlāvidyāvināśake mūlāvidyāvināśakāḥ
Vocativemūlāvidyāvināśake mūlāvidyāvināśake mūlāvidyāvināśakāḥ
Accusativemūlāvidyāvināśakām mūlāvidyāvināśake mūlāvidyāvināśakāḥ
Instrumentalmūlāvidyāvināśakayā mūlāvidyāvināśakābhyām mūlāvidyāvināśakābhiḥ
Dativemūlāvidyāvināśakāyai mūlāvidyāvināśakābhyām mūlāvidyāvināśakābhyaḥ
Ablativemūlāvidyāvināśakāyāḥ mūlāvidyāvināśakābhyām mūlāvidyāvināśakābhyaḥ
Genitivemūlāvidyāvināśakāyāḥ mūlāvidyāvināśakayoḥ mūlāvidyāvināśakānām
Locativemūlāvidyāvināśakāyām mūlāvidyāvināśakayoḥ mūlāvidyāvināśakāsu

Adverb -mūlāvidyāvināśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria