Declension table of ?mūlāvidyāvināśaka

Deva

MasculineSingularDualPlural
Nominativemūlāvidyāvināśakaḥ mūlāvidyāvināśakau mūlāvidyāvināśakāḥ
Vocativemūlāvidyāvināśaka mūlāvidyāvināśakau mūlāvidyāvināśakāḥ
Accusativemūlāvidyāvināśakam mūlāvidyāvināśakau mūlāvidyāvināśakān
Instrumentalmūlāvidyāvināśakena mūlāvidyāvināśakābhyām mūlāvidyāvināśakaiḥ mūlāvidyāvināśakebhiḥ
Dativemūlāvidyāvināśakāya mūlāvidyāvināśakābhyām mūlāvidyāvināśakebhyaḥ
Ablativemūlāvidyāvināśakāt mūlāvidyāvināśakābhyām mūlāvidyāvināśakebhyaḥ
Genitivemūlāvidyāvināśakasya mūlāvidyāvināśakayoḥ mūlāvidyāvināśakānām
Locativemūlāvidyāvināśake mūlāvidyāvināśakayoḥ mūlāvidyāvināśakeṣu

Compound mūlāvidyāvināśaka -

Adverb -mūlāvidyāvināśakam -mūlāvidyāvināśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria