Declension table of ?mūlāpakarṣaparivāsa

Deva

MasculineSingularDualPlural
Nominativemūlāpakarṣaparivāsaḥ mūlāpakarṣaparivāsau mūlāpakarṣaparivāsāḥ
Vocativemūlāpakarṣaparivāsa mūlāpakarṣaparivāsau mūlāpakarṣaparivāsāḥ
Accusativemūlāpakarṣaparivāsam mūlāpakarṣaparivāsau mūlāpakarṣaparivāsān
Instrumentalmūlāpakarṣaparivāsena mūlāpakarṣaparivāsābhyām mūlāpakarṣaparivāsaiḥ mūlāpakarṣaparivāsebhiḥ
Dativemūlāpakarṣaparivāsāya mūlāpakarṣaparivāsābhyām mūlāpakarṣaparivāsebhyaḥ
Ablativemūlāpakarṣaparivāsāt mūlāpakarṣaparivāsābhyām mūlāpakarṣaparivāsebhyaḥ
Genitivemūlāpakarṣaparivāsasya mūlāpakarṣaparivāsayoḥ mūlāpakarṣaparivāsānām
Locativemūlāpakarṣaparivāse mūlāpakarṣaparivāsayoḥ mūlāpakarṣaparivāseṣu

Compound mūlāpakarṣaparivāsa -

Adverb -mūlāpakarṣaparivāsam -mūlāpakarṣaparivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria