Declension table of ?mūlādiśānti

Deva

FeminineSingularDualPlural
Nominativemūlādiśāntiḥ mūlādiśāntī mūlādiśāntayaḥ
Vocativemūlādiśānte mūlādiśāntī mūlādiśāntayaḥ
Accusativemūlādiśāntim mūlādiśāntī mūlādiśāntīḥ
Instrumentalmūlādiśāntyā mūlādiśāntibhyām mūlādiśāntibhiḥ
Dativemūlādiśāntyai mūlādiśāntaye mūlādiśāntibhyām mūlādiśāntibhyaḥ
Ablativemūlādiśāntyāḥ mūlādiśānteḥ mūlādiśāntibhyām mūlādiśāntibhyaḥ
Genitivemūlādiśāntyāḥ mūlādiśānteḥ mūlādiśāntyoḥ mūlādiśāntīnām
Locativemūlādiśāntyām mūlādiśāntau mūlādiśāntyoḥ mūlādiśāntiṣu

Compound mūlādiśānti -

Adverb -mūlādiśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria