Declension table of mūlādhāra

Deva

NeuterSingularDualPlural
Nominativemūlādhāram mūlādhāre mūlādhārāṇi
Vocativemūlādhāra mūlādhāre mūlādhārāṇi
Accusativemūlādhāram mūlādhāre mūlādhārāṇi
Instrumentalmūlādhāreṇa mūlādhārābhyām mūlādhāraiḥ
Dativemūlādhārāya mūlādhārābhyām mūlādhārebhyaḥ
Ablativemūlādhārāt mūlādhārābhyām mūlādhārebhyaḥ
Genitivemūlādhārasya mūlādhārayoḥ mūlādhārāṇām
Locativemūlādhāre mūlādhārayoḥ mūlādhāreṣu

Compound mūlādhāra -

Adverb -mūlādhāram -mūlādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria