Declension table of ?mūlācāra

Deva

MasculineSingularDualPlural
Nominativemūlācāraḥ mūlācārau mūlācārāḥ
Vocativemūlācāra mūlācārau mūlācārāḥ
Accusativemūlācāram mūlācārau mūlācārān
Instrumentalmūlācāreṇa mūlācārābhyām mūlācāraiḥ mūlācārebhiḥ
Dativemūlācārāya mūlācārābhyām mūlācārebhyaḥ
Ablativemūlācārāt mūlācārābhyām mūlācārebhyaḥ
Genitivemūlācārasya mūlācārayoḥ mūlācārāṇām
Locativemūlācāre mūlācārayoḥ mūlācāreṣu

Compound mūlācāra -

Adverb -mūlācāram -mūlācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria