Declension table of ?mūlābha

Deva

NeuterSingularDualPlural
Nominativemūlābham mūlābhe mūlābhāni
Vocativemūlābha mūlābhe mūlābhāni
Accusativemūlābham mūlābhe mūlābhāni
Instrumentalmūlābhena mūlābhābhyām mūlābhaiḥ
Dativemūlābhāya mūlābhābhyām mūlābhebhyaḥ
Ablativemūlābhāt mūlābhābhyām mūlābhebhyaḥ
Genitivemūlābhasya mūlābhayoḥ mūlābhānām
Locativemūlābhe mūlābhayoḥ mūlābheṣu

Compound mūlābha -

Adverb -mūlābham -mūlābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria