Declension table of mūla

Deva

MasculineSingularDualPlural
Nominativemūlaḥ mūlau mūlāḥ
Vocativemūla mūlau mūlāḥ
Accusativemūlam mūlau mūlān
Instrumentalmūlena mūlābhyām mūlaiḥ mūlebhiḥ
Dativemūlāya mūlābhyām mūlebhyaḥ
Ablativemūlāt mūlābhyām mūlebhyaḥ
Genitivemūlasya mūlayoḥ mūlānām
Locativemūle mūlayoḥ mūleṣu

Compound mūla -

Adverb -mūlam -mūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria