Declension table of ?mūkitā

Deva

FeminineSingularDualPlural
Nominativemūkitā mūkite mūkitāḥ
Vocativemūkite mūkite mūkitāḥ
Accusativemūkitām mūkite mūkitāḥ
Instrumentalmūkitayā mūkitābhyām mūkitābhiḥ
Dativemūkitāyai mūkitābhyām mūkitābhyaḥ
Ablativemūkitāyāḥ mūkitābhyām mūkitābhyaḥ
Genitivemūkitāyāḥ mūkitayoḥ mūkitānām
Locativemūkitāyām mūkitayoḥ mūkitāsu

Adverb -mūkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria