Declension table of ?mūkita

Deva

NeuterSingularDualPlural
Nominativemūkitam mūkite mūkitāni
Vocativemūkita mūkite mūkitāni
Accusativemūkitam mūkite mūkitāni
Instrumentalmūkitena mūkitābhyām mūkitaiḥ
Dativemūkitāya mūkitābhyām mūkitebhyaḥ
Ablativemūkitāt mūkitābhyām mūkitebhyaḥ
Genitivemūkitasya mūkitayoḥ mūkitānām
Locativemūkite mūkitayoḥ mūkiteṣu

Compound mūkita -

Adverb -mūkitam -mūkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria