Declension table of ?mūkita

Deva

MasculineSingularDualPlural
Nominativemūkitaḥ mūkitau mūkitāḥ
Vocativemūkita mūkitau mūkitāḥ
Accusativemūkitam mūkitau mūkitān
Instrumentalmūkitena mūkitābhyām mūkitaiḥ mūkitebhiḥ
Dativemūkitāya mūkitābhyām mūkitebhyaḥ
Ablativemūkitāt mūkitābhyām mūkitebhyaḥ
Genitivemūkitasya mūkitayoḥ mūkitānām
Locativemūkite mūkitayoḥ mūkiteṣu

Compound mūkita -

Adverb -mūkitam -mūkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria