Declension table of ?mūkapraśna

Deva

MasculineSingularDualPlural
Nominativemūkapraśnaḥ mūkapraśnau mūkapraśnāḥ
Vocativemūkapraśna mūkapraśnau mūkapraśnāḥ
Accusativemūkapraśnam mūkapraśnau mūkapraśnān
Instrumentalmūkapraśnena mūkapraśnābhyām mūkapraśnaiḥ mūkapraśnebhiḥ
Dativemūkapraśnāya mūkapraśnābhyām mūkapraśnebhyaḥ
Ablativemūkapraśnāt mūkapraśnābhyām mūkapraśnebhyaḥ
Genitivemūkapraśnasya mūkapraśnayoḥ mūkapraśnānām
Locativemūkapraśne mūkapraśnayoḥ mūkapraśneṣu

Compound mūkapraśna -

Adverb -mūkapraśnam -mūkapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria