Declension table of ?mūkalarāya

Deva

MasculineSingularDualPlural
Nominativemūkalarāyaḥ mūkalarāyau mūkalarāyāḥ
Vocativemūkalarāya mūkalarāyau mūkalarāyāḥ
Accusativemūkalarāyam mūkalarāyau mūkalarāyān
Instrumentalmūkalarāyeṇa mūkalarāyābhyām mūkalarāyaiḥ mūkalarāyebhiḥ
Dativemūkalarāyāya mūkalarāyābhyām mūkalarāyebhyaḥ
Ablativemūkalarāyāt mūkalarāyābhyām mūkalarāyebhyaḥ
Genitivemūkalarāyasya mūkalarāyayoḥ mūkalarāyāṇām
Locativemūkalarāye mūkalarāyayoḥ mūkalarāyeṣu

Compound mūkalarāya -

Adverb -mūkalarāyam -mūkalarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria