Declension table of ?mūkakavi

Deva

MasculineSingularDualPlural
Nominativemūkakaviḥ mūkakavī mūkakavayaḥ
Vocativemūkakave mūkakavī mūkakavayaḥ
Accusativemūkakavim mūkakavī mūkakavīn
Instrumentalmūkakavinā mūkakavibhyām mūkakavibhiḥ
Dativemūkakavaye mūkakavibhyām mūkakavibhyaḥ
Ablativemūkakaveḥ mūkakavibhyām mūkakavibhyaḥ
Genitivemūkakaveḥ mūkakavyoḥ mūkakavīnām
Locativemūkakavau mūkakavyoḥ mūkakaviṣu

Compound mūkakavi -

Adverb -mūkakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria