Declension table of ?mūkāmbikā

Deva

FeminineSingularDualPlural
Nominativemūkāmbikā mūkāmbike mūkāmbikāḥ
Vocativemūkāmbike mūkāmbike mūkāmbikāḥ
Accusativemūkāmbikām mūkāmbike mūkāmbikāḥ
Instrumentalmūkāmbikayā mūkāmbikābhyām mūkāmbikābhiḥ
Dativemūkāmbikāyai mūkāmbikābhyām mūkāmbikābhyaḥ
Ablativemūkāmbikāyāḥ mūkāmbikābhyām mūkāmbikābhyaḥ
Genitivemūkāmbikāyāḥ mūkāmbikayoḥ mūkāmbikānām
Locativemūkāmbikāyām mūkāmbikayoḥ mūkāmbikāsu

Adverb -mūkāmbikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria