Declension table of mūka

Deva

NeuterSingularDualPlural
Nominativemūkam mūke mūkāni
Vocativemūka mūke mūkāni
Accusativemūkam mūke mūkāni
Instrumentalmūkena mūkābhyām mūkaiḥ
Dativemūkāya mūkābhyām mūkebhyaḥ
Ablativemūkāt mūkābhyām mūkebhyaḥ
Genitivemūkasya mūkayoḥ mūkānām
Locativemūke mūkayoḥ mūkeṣu

Compound mūka -

Adverb -mūkam -mūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria