Declension table of mūjavat

Deva

MasculineSingularDualPlural
Nominativemūjavān mūjavantau mūjavantaḥ
Vocativemūjavan mūjavantau mūjavantaḥ
Accusativemūjavantam mūjavantau mūjavataḥ
Instrumentalmūjavatā mūjavadbhyām mūjavadbhiḥ
Dativemūjavate mūjavadbhyām mūjavadbhyaḥ
Ablativemūjavataḥ mūjavadbhyām mūjavadbhyaḥ
Genitivemūjavataḥ mūjavatoḥ mūjavatām
Locativemūjavati mūjavatoḥ mūjavatsu

Compound mūjavat -

Adverb -mūjavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria