Declension table of ?mūṭaka

Deva

MasculineSingularDualPlural
Nominativemūṭakaḥ mūṭakau mūṭakāḥ
Vocativemūṭaka mūṭakau mūṭakāḥ
Accusativemūṭakam mūṭakau mūṭakān
Instrumentalmūṭakena mūṭakābhyām mūṭakaiḥ mūṭakebhiḥ
Dativemūṭakāya mūṭakābhyām mūṭakebhyaḥ
Ablativemūṭakāt mūṭakābhyām mūṭakebhyaḥ
Genitivemūṭakasya mūṭakayoḥ mūṭakānām
Locativemūṭake mūṭakayoḥ mūṭakeṣu

Compound mūṭaka -

Adverb -mūṭakam -mūṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria