Declension table of ?mūṭa

Deva

MasculineSingularDualPlural
Nominativemūṭaḥ mūṭau mūṭāḥ
Vocativemūṭa mūṭau mūṭāḥ
Accusativemūṭam mūṭau mūṭān
Instrumentalmūṭena mūṭābhyām mūṭaiḥ mūṭebhiḥ
Dativemūṭāya mūṭābhyām mūṭebhyaḥ
Ablativemūṭāt mūṭābhyām mūṭebhyaḥ
Genitivemūṭasya mūṭayoḥ mūṭānām
Locativemūṭe mūṭayoḥ mūṭeṣu

Compound mūṭa -

Adverb -mūṭam -mūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria